
श्री रामेश्वरम ज्योतिर्लिंग (Shri Rameshwaram Jyotirlinga) : 12 ज्योतिर्लिंगों में ग्यारहवां
सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः । श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥ अर्थात् जो भगवान श्री रामचन्द्र जी के द्वारा
सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः । श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥ अर्थात् जो भगवान श्री रामचन्द्र जी के द्वारा
याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः । सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥ अर्थात् जो दक्षिण के अत्यन्त रमणीय सदंग नगर
पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम् । सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥ अर्थात् जो पूर्वोत्तर दिशा में चिताभूमि (वर्तमान में वैद्यनाथ
सह्याद्रिशीर्षे विमले वसन्तं गोदावरीतीरपवित्रदेशे । यद्दर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ।। अर्थात् जो गोदावरी तट के पवित्र देश में सह्य
श्री काशी विश्वनाथ ज्योतिर्लिंग: शिव के परम धाम की महिमा (Shri Kashi Vishwanath Jyotirlinga : Shiv ke Param Dham Ki
यं डाकिनीशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च। सदैव भीमादिपदप्रसिद्धं तं शंकरं भक्तहितं नमामि ।। अर्थात जो डाकिनी और शाकिनी वृन्द में प्रेतों द्वारा
केदारनाथ ज्योतिर्लिंग: श्रद्धा और आस्था का प्रतीक (Kedarnath Jyotirlinga : Sharddha Aur Astha ka Pratik ) महाद्रिपार्श्चे च तट रमन्तं
श्री ओंकारेश्वर ज्योतिर्लिंग: आध्यात्मिक महिमा और इतिहास ( Shree Omkareshwar Jyotirlinga : Adhyatmik Mahima Aur Itihas ): कावेरिकानर्मदयो: पवित्रे समागमे
अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम्। अकालमृत्यो: परिक्षणार्थं वन्दे महाकाल महासुरेशम् ।। श्री महाकालेश्वर ज्योतिर्लिंग (Mahakaleshwar Jyotirlinga) भारत के प्रमुख 12
श्री मल्लिकार्जुन ज्योतिर्लिंग: धार्मिक और पौराणिक महत्व (Shri Mallikarjuna Jyotirlinga: Religious and Mythological Significance) श्रीशैलश्रृंगे विबुधातिसंगेतुलाद्रितुंगेsपि मुदा वसन्तम । तमर्जुनं
श्री सोमनाथ ज्योतिर्लिंग (Shree Somnath Jyotirlinga) :- सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम्। भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये॥ श्री सोमनाथ ज्योतिर्लिंग